A 1383-3 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1383/3
Title: Pretamañjarī
Dimensions: 24.7 x 13.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2925
Remarks:
Reel No. A 1383-3 Inventory No. 100114
Title Pretamañjarī
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.7 x 13.2 cm
Folios 34
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pretamaṃ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/2925
Manuscript Features
Fols. 22–27 and 29–56 are available.
Excerpts
Beginning
lokagamanārthaṃ vatsatarīsahitaṃ vṛṣotsargam ahaṃ kariṣye iti saṃkalpaṃ kuryyāt tataḥ uttarābhimukhaṃ brāhmaṇam upaveśya adyāmukagotrasyāmukapretasya kartavyavṛṣotsargāṃgabhūtahomakarmaṇi kṛtākṛtāve(kṣaṇa)rūpabrahmakarma kartu⟨ṃ⟩m amukagotram aukaśarmāṇaṃ brāhmaṇam ebhiś caṃdanapūgīphalapuṣpākṣatavāsobhi[r] brahmatvena tvām ahaṃ vṛṇe iti brāhmaṇaṃ vṛṇuyāt vṛto smi(!)ti prativacanam yathāvihitaṅ karma kuru iti yajamānas tam uddiśya vadet karavāṇīti prativacanam (fol. 22r1–5)
End
athādhikāriṇaḥ || sarvatra dāhapiṇḍādi apatitādi je(!)ṣṭha aurasaḥ putra[ḥ] kuryyāt, tadasannidhau kaniṣṭhaḥ teṣā[ṃ] sarveṣām asaṃnidhau pautro je(!)ṣṭhaputrapautrādikrameṇa tadbhāve tathaiva prapautraḥ eṣām abhāve putrikāputrādayaḥ putrākrameṇa tadabhāve tatputrādayaḥ pūrvavat uktābhāve patnī evaṃ uktādyabhāve patnyā bharttā tadabhāve sapatnī patnyā(!)bhāve bhrātṛputraḥ bhrātā snuṣā duhitā dauhitraḥ anyaḥ sagotraḥ sapiṇḍaḥ sabra (fol. 56v7–11)
Colophon
No colophon is there.
Microfilm Details
Reel No. A 1383/3
Date of Filming 15-12-1989
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-03-2009
Bibliography