A 1383-3 Pretamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/3
Title: Pretamañjarī
Dimensions: 24.7 x 13.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2925
Remarks:


Reel No. A 1383-3 Inventory No. 100114

Title Pretamañjarī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 13.2 cm

Folios 34

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pretamaṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/2925

Manuscript Features

Fols. 22–27 and 29–56 are available.

Excerpts

Beginning

lokagamanārthaṃ vatsatarīsahitaṃ vṛṣotsargam ahaṃ kariṣye iti saṃkalpaṃ kuryyāt tataḥ uttarābhimukhaṃ brāhmaṇam upaveśya adyāmukagotrasyāmukapretasya kartavyavṛṣotsargāṃgabhūtahomakarmaṇi kṛtākṛtāve(kṣaṇa)rūpabrahmakarma kartu⟨ṃ⟩m amukagotram aukaśarmāṇaṃ brāhmaṇam ebhiś caṃdanapūgīphalapuṣpākṣatavāsobhi[r] brahmatvena tvām ahaṃ vṛṇe iti brāhmaṇaṃ vṛṇuyāt vṛto smi(!)ti prativacanam yathāvihitaṅ karma kuru iti yajamānas tam uddiśya vadet karavāṇīti prativacanam (fol. 22r1–5)

End

athādhikāriṇaḥ || sarvatra dāhapiṇḍādi apatitādi je(!)ṣṭha aurasaḥ putra[ḥ] kuryyāt, tadasannidhau kaniṣṭhaḥ teṣā[ṃ] sarveṣām asaṃnidhau pautro je(!)ṣṭhaputrapautrādikrameṇa tadbhāve tathaiva prapautraḥ eṣām abhāve putrikāputrādayaḥ putrākrameṇa tadabhāve tatputrādayaḥ pūrvavat uktābhāve patnī evaṃ uktādyabhāve patnyā bharttā tadabhāve sapatnī patnyā(!)bhāve bhrātṛputraḥ bhrātā snuṣā duhitā dauhitraḥ anyaḥ sagotraḥ sapiṇḍaḥ sabra (fol. 56v7–11)

Colophon

No colophon is there.

Microfilm Details

Reel No. A 1383/3

Date of Filming 15-12-1989

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-03-2009

Bibliography